अव्यय

अव्यय

पहले / पूर्व में

पूर्वम् प्राक्


बाद में

पश्चात पुरस्तात् अनु


पीछे / पीछे के भाग में

पश्चात् पृष्ठतः अन्वक अनुपदम्


आगे / सामने

पुरः पुरतः पुरस्तात् अग्रतः


अनन्तर

अथ अथो


कुछ पहले / थोड़ा पहले

अनतिपूर्वम् किञ्चित् पूर्वम्


इसके बाद

अतः परम् (अतः परं मम भाषणं निरर्थकं)


उसके वाद

ततः परम् तत्परम् (ततः परं सः प्रस्थितः / उसके बाद वह चला गया)


जिसके बाद

यतः परम् (शिक्षकस्तं छात्रम् अदण्डयत्, यतः परं स दुर्वृत्ततां परिहृतवान् / शिक्षकने उस छात्र को दण्ड दिया था जिसके बाद उस छात्र नें दुष्टता छोड़ दी)


दीर्घकाल

चिरम् चिरेण चिराय चिरात् चिरस्य


कहां

कुत्र कुतः क्व


कहां से

कुतः


कहीं

कुत्रापि कुत्रचित् कुत्रचन क्वचित् क्वचन (एतादृक् पुस्तकं नान्यत्र कुत्रापि वर्त्तते / एसी पुस्तक और कहीं नही है)


जहां / जिसमें

यत्र


तहां / तिसमें

तत्र


वहां से

ततः


जहाँ कहीं

यत्र कुत्रचित


यहां इसमें

अत्र इह इतः


सब दिशाओं में

सर्वतः समन्तात् परितः अभितः समन्ततः


ऊँचा उन्नत

उच्चैः उच्चैकः (स उच्चैर्विहस्य अवदत् / उसनें ऊँचा हंसकर कहा)


नीचा / निम्न

नीचैः


अन्तर

अन्तः


बाहर

बहिः


पास

समया निकषा आरात् (मा निकषा तिष्ठ / मेरे पास रह)


दूर

आरात्


ओर

प्रति


क्यों

कुतः किम्


जिस किसी प्रकार से

यथाकथञ्चित् यथाकथमपि यथातथा


बारबार

पुनःपुनः भूयोभूयः असकृत् अभीक्ष्णम् मुहुः मुहुर्मुहुः


लिये

अर्थे कृते (षष्ठी के साथ)


जिस कारण से

यतः यत् हि


तिस कारण से

ततः तत्


निश्चित

नूनम् अवश्यम् ध्रुवम् खलु किल एव


अत्यन्त

अति अतीव अत्यन्तं नितराम् सुतराम्


कुछ थोड़ा

किञ्चित् किञ्चन ईषत् मनाक्


चुप

तूष्णीम्


तिरछा

साचि तिरः तिर्य्यक् (स मां साचि विलोकयति / वह मुझे तिरछा देखता है)


आप खुद

स्वयं (स्वकीयं कार्यं स्वयमेव सम्पाद्यम् / अपना कार्य खुद हि करना चाहिये)


से

प्रभृति आरभ्य (पञ्चमी के साथ)


सम्बोधन

अङ्ग अयि अये हे भोः


नीच सम्बोधन

रे अरे अरेरे


परस्पर

मिथः (ते मिथः सौहार्देन वसन्ति)


 

Related Posts

Post a Comment