पञ्चतन्त्रस्य शब्दार्था
नापितः
क्षौरकर्मकारः (नाई)
कर्तव्यं
अनुष्ठेयम्
सञ्जातः
अभवत्
विहाय
परित्यज्य
रज्यति
अनुरक्ता भवति
सम्प्रधार्य
विचार्य
जायते
भवति
भूयोऽपि
पुनरपि
उत्सृजामि
परित्यजामि
निश्चयं कृत्वा
निर्णयं विधाय
प्रोवाच
उक्तवान्
चिन्ताचक्रमारूढः
विचारपरम्परामग्नः
अहर्चिशम्
अहोरात्रम्
दृष्टः
अवलोकितः
प्रादुर्बभूव
समागतः
निभृतं
निगूढम्
गृहाण
स्वीकुरुष्व
आख्येयः
वक्तव्यः
प्रभूतान्
प्रचुरान् अधिक संख्याकान्
हन्मि
प्रहरिष्यामि
विधाय
कृत्वा
जानुभ्यामवनिं गत्वा
जानुभ्यां भूमिं संस्पृश्य
उपेत्य
विधाय / कृत्वा
त्वत्तः
युष्मत्
आसाद्य
प्राप्य
निष्क्रामतः
निर्गच्छतः
Post a Comment
Post a Comment